Singular | Dual | Plural | |
Nominativo |
गवची
gavacī |
गवच्यौ
gavacyau |
गवच्यः
gavacyaḥ |
Vocativo |
गवचि
gavaci |
गवच्यौ
gavacyau |
गवच्यः
gavacyaḥ |
Acusativo |
गवचीम्
gavacīm |
गवच्यौ
gavacyau |
गवचीः
gavacīḥ |
Instrumental |
गवच्या
gavacyā |
गवचीभ्याम्
gavacībhyām |
गवचीभिः
gavacībhiḥ |
Dativo |
गवच्यै
gavacyai |
गवचीभ्याम्
gavacībhyām |
गवचीभ्यः
gavacībhyaḥ |
Ablativo |
गवच्याः
gavacyāḥ |
गवचीभ्याम्
gavacībhyām |
गवचीभ्यः
gavacībhyaḥ |
Genitivo |
गवच्याः
gavacyāḥ |
गवच्योः
gavacyoḥ |
गवचीनाम्
gavacīnām |
Locativo |
गवच्याम्
gavacyām |
गवच्योः
gavacyoḥ |
गवचीषु
gavacīṣu |