| Singular | Dual | Plural |
Nominativo |
गवीधुमत्
gavīdhumat
|
गवीधुमती
gavīdhumatī
|
गवीधुमन्ति
gavīdhumanti
|
Vocativo |
गवीधुमत्
gavīdhumat
|
गवीधुमती
gavīdhumatī
|
गवीधुमन्ति
gavīdhumanti
|
Acusativo |
गवीधुमत्
gavīdhumat
|
गवीधुमती
gavīdhumatī
|
गवीधुमन्ति
gavīdhumanti
|
Instrumental |
गवीधुमता
gavīdhumatā
|
गवीधुमद्भ्याम्
gavīdhumadbhyām
|
गवीधुमद्भिः
gavīdhumadbhiḥ
|
Dativo |
गवीधुमते
gavīdhumate
|
गवीधुमद्भ्याम्
gavīdhumadbhyām
|
गवीधुमद्भ्यः
gavīdhumadbhyaḥ
|
Ablativo |
गवीधुमतः
gavīdhumataḥ
|
गवीधुमद्भ्याम्
gavīdhumadbhyām
|
गवीधुमद्भ्यः
gavīdhumadbhyaḥ
|
Genitivo |
गवीधुमतः
gavīdhumataḥ
|
गवीधुमतोः
gavīdhumatoḥ
|
गवीधुमताम्
gavīdhumatām
|
Locativo |
गवीधुमति
gavīdhumati
|
गवीधुमतोः
gavīdhumatoḥ
|
गवीधुमत्सु
gavīdhumatsu
|