Singular | Dual | Plural | |
Nominativo |
गाथी
gāthī |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Vocativo |
गाथिन्
gāthin |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Acusativo |
गाथिनम्
gāthinam |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Instrumental |
गाथिना
gāthinā |
गाथिभ्याम्
gāthibhyām |
गाथिभिः
gāthibhiḥ |
Dativo |
गाथिने
gāthine |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
Ablativo |
गाथिनः
gāthinaḥ |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
Genitivo |
गाथिनः
gāthinaḥ |
गाथिनोः
gāthinoḥ |
गाथिनाम्
gāthinām |
Locativo |
गाथिनि
gāthini |
गाथिनोः
gāthinoḥ |
गाथिषु
gāthiṣu |