Singular | Dual | Plural | |
Nominativo |
गाधिभूः
gādhibhūḥ |
गाधिभ्वौ
gādhibhvau |
गाधिभ्वः
gādhibhvaḥ |
Vocativo |
गाधिभूः
gādhibhūḥ |
गाधिभ्वौ
gādhibhvau |
गाधिभ्वः
gādhibhvaḥ |
Acusativo |
गाधिभ्वम्
gādhibhvam |
गाधिभ्वौ
gādhibhvau |
गाधिभ्वः
gādhibhvaḥ |
Instrumental |
गाधिभ्वा
gādhibhvā |
गाधिभूभ्याम्
gādhibhūbhyām |
गाधिभूभिः
gādhibhūbhiḥ |
Dativo |
गाधिभ्वे
gādhibhve |
गाधिभूभ्याम्
gādhibhūbhyām |
गाधिभूभ्यः
gādhibhūbhyaḥ |
Ablativo |
गाधिभ्वः
gādhibhvaḥ |
गाधिभूभ्याम्
gādhibhūbhyām |
गाधिभूभ्यः
gādhibhūbhyaḥ |
Genitivo |
गाधिभ्वः
gādhibhvaḥ |
गाधिभ्वोः
gādhibhvoḥ |
गाधिभ्वाम्
gādhibhvām |
Locativo |
गाधिभ्वि
gādhibhvi |
गाधिभ्वोः
gādhibhvoḥ |
गाधिभूषु
gādhibhūṣu |