Singular | Dual | Plural | |
Nominativo |
गोमातृ
gomātṛ |
गोमातृणी
gomātṛṇī |
गोमातॄणि
gomātṝṇi |
Vocativo |
गोमातः
gomātaḥ |
गोमातारौ
gomātārau |
गोमातारः
gomātāraḥ |
Acusativo |
गोमातारम्
gomātāram |
गोमातारौ
gomātārau |
गोमातॄन्
gomātṝn |
Instrumental |
गोमातृणा
gomātṛṇā गोमात्रा gomātrā |
गोमातृभ्याम्
gomātṛbhyām |
गोमातृभिः
gomātṛbhiḥ |
Dativo |
गोमातृणे
gomātṛṇe गोमात्रे gomātre |
गोमातृभ्याम्
gomātṛbhyām |
गोमातृभ्यः
gomātṛbhyaḥ |
Ablativo |
गोमातृणः
gomātṛṇaḥ गोमातुः gomātuḥ |
गोमातृभ्याम्
gomātṛbhyām |
गोमातृभ्यः
gomātṛbhyaḥ |
Genitivo |
गोमातृणः
gomātṛṇaḥ गोमातुः gomātuḥ |
गोमातृणोः
gomātṛṇoḥ गोमात्रोः gomātroḥ |
गोमातॄणाम्
gomātṝṇām |
Locativo |
गोमातृणि
gomātṛṇi गोमातरि gomātari |
गोमातृणोः
gomātṛṇoḥ गोमात्रोः gomātroḥ |
गोमातृषु
gomātṛṣu |