| Singular | Dual | Plural |
Nominativo |
गोपवधूटी
gopavadhūṭī
|
गोपवधूट्यौ
gopavadhūṭyau
|
गोपवधूट्यः
gopavadhūṭyaḥ
|
Vocativo |
गोपवधूटि
gopavadhūṭi
|
गोपवधूट्यौ
gopavadhūṭyau
|
गोपवधूट्यः
gopavadhūṭyaḥ
|
Acusativo |
गोपवधूटीम्
gopavadhūṭīm
|
गोपवधूट्यौ
gopavadhūṭyau
|
गोपवधूटीः
gopavadhūṭīḥ
|
Instrumental |
गोपवधूट्या
gopavadhūṭyā
|
गोपवधूटीभ्याम्
gopavadhūṭībhyām
|
गोपवधूटीभिः
gopavadhūṭībhiḥ
|
Dativo |
गोपवधूट्यै
gopavadhūṭyai
|
गोपवधूटीभ्याम्
gopavadhūṭībhyām
|
गोपवधूटीभ्यः
gopavadhūṭībhyaḥ
|
Ablativo |
गोपवधूट्याः
gopavadhūṭyāḥ
|
गोपवधूटीभ्याम्
gopavadhūṭībhyām
|
गोपवधूटीभ्यः
gopavadhūṭībhyaḥ
|
Genitivo |
गोपवधूट्याः
gopavadhūṭyāḥ
|
गोपवधूट्योः
gopavadhūṭyoḥ
|
गोपवधूटीनाम्
gopavadhūṭīnām
|
Locativo |
गोपवधूट्याम्
gopavadhūṭyām
|
गोपवधूट्योः
gopavadhūṭyoḥ
|
गोपवधूटीषु
gopavadhūṭīṣu
|