| Singular | Dual | Plural |
| Nominativo |
ग्रहग्रामणीः
grahagrāmaṇīḥ
|
ग्रहग्रामण्यौ
grahagrāmaṇyau
|
ग्रहग्रामण्यः
grahagrāmaṇyaḥ
|
| Vocativo |
ग्रहग्रामणीः
grahagrāmaṇīḥ
|
ग्रहग्रामण्यौ
grahagrāmaṇyau
|
ग्रहग्रामण्यः
grahagrāmaṇyaḥ
|
| Acusativo |
ग्रहग्रामण्यम्
grahagrāmaṇyam
|
ग्रहग्रामण्यौ
grahagrāmaṇyau
|
ग्रहग्रामण्यः
grahagrāmaṇyaḥ
|
| Instrumental |
ग्रहग्रामण्या
grahagrāmaṇyā
|
ग्रहग्रामणीभ्याम्
grahagrāmaṇībhyām
|
ग्रहग्रामणीभिः
grahagrāmaṇībhiḥ
|
| Dativo |
ग्रहग्रामण्ये
grahagrāmaṇye
|
ग्रहग्रामणीभ्याम्
grahagrāmaṇībhyām
|
ग्रहग्रामणीभ्यः
grahagrāmaṇībhyaḥ
|
| Ablativo |
ग्रहग्रामण्यः
grahagrāmaṇyaḥ
|
ग्रहग्रामणीभ्याम्
grahagrāmaṇībhyām
|
ग्रहग्रामणीभ्यः
grahagrāmaṇībhyaḥ
|
| Genitivo |
ग्रहग्रामण्यः
grahagrāmaṇyaḥ
|
ग्रहग्रामण्योः
grahagrāmaṇyoḥ
|
ग्रहग्रामण्याम्
grahagrāmaṇyām
|
| Locativo |
ग्रहग्रामण्याम्
grahagrāmaṇyām
|
ग्रहग्रामण्योः
grahagrāmaṇyoḥ
|
ग्रहग्रामणीषु
grahagrāmaṇīṣu
|