| Singular | Dual | Plural |
Nominativo |
घनशृङ्गी
ghanaśṛṅgī
|
घनशृङ्ग्यौ
ghanaśṛṅgyau
|
घनशृङ्ग्यः
ghanaśṛṅgyaḥ
|
Vocativo |
घनशृङ्गि
ghanaśṛṅgi
|
घनशृङ्ग्यौ
ghanaśṛṅgyau
|
घनशृङ्ग्यः
ghanaśṛṅgyaḥ
|
Acusativo |
घनशृङ्गीम्
ghanaśṛṅgīm
|
घनशृङ्ग्यौ
ghanaśṛṅgyau
|
घनशृङ्गीः
ghanaśṛṅgīḥ
|
Instrumental |
घनशृङ्ग्या
ghanaśṛṅgyā
|
घनशृङ्गीभ्याम्
ghanaśṛṅgībhyām
|
घनशृङ्गीभिः
ghanaśṛṅgībhiḥ
|
Dativo |
घनशृङ्ग्यै
ghanaśṛṅgyai
|
घनशृङ्गीभ्याम्
ghanaśṛṅgībhyām
|
घनशृङ्गीभ्यः
ghanaśṛṅgībhyaḥ
|
Ablativo |
घनशृङ्ग्याः
ghanaśṛṅgyāḥ
|
घनशृङ्गीभ्याम्
ghanaśṛṅgībhyām
|
घनशृङ्गीभ्यः
ghanaśṛṅgībhyaḥ
|
Genitivo |
घनशृङ्ग्याः
ghanaśṛṅgyāḥ
|
घनशृङ्ग्योः
ghanaśṛṅgyoḥ
|
घनशृङ्गीणाम्
ghanaśṛṅgīṇām
|
Locativo |
घनशृङ्ग्याम्
ghanaśṛṅgyām
|
घनशृङ्ग्योः
ghanaśṛṅgyoḥ
|
घनशृङ्गीषु
ghanaśṛṅgīṣu
|