| Singular | Dual | Plural | |
| Nominativo |
छादिनी
chādinī |
छादिन्यौ
chādinyau |
छादिन्यः
chādinyaḥ |
| Vocativo |
छादिनि
chādini |
छादिन्यौ
chādinyau |
छादिन्यः
chādinyaḥ |
| Acusativo |
छादिनीम्
chādinīm |
छादिन्यौ
chādinyau |
छादिनीः
chādinīḥ |
| Instrumental |
छादिन्या
chādinyā |
छादिनीभ्याम्
chādinībhyām |
छादिनीभिः
chādinībhiḥ |
| Dativo |
छादिन्यै
chādinyai |
छादिनीभ्याम्
chādinībhyām |
छादिनीभ्यः
chādinībhyaḥ |
| Ablativo |
छादिन्याः
chādinyāḥ |
छादिनीभ्याम्
chādinībhyām |
छादिनीभ्यः
chādinībhyaḥ |
| Genitivo |
छादिन्याः
chādinyāḥ |
छादिन्योः
chādinyoḥ |
छादिनीनाम्
chādinīnām |
| Locativo |
छादिन्याम्
chādinyām |
छादिन्योः
chādinyoḥ |
छादिनीषु
chādinīṣu |