| Singular | Dual | Plural |
Nominativo |
अक्षरवत्
akṣaravat
|
अक्षरवती
akṣaravatī
|
अक्षरवन्ति
akṣaravanti
|
Vocativo |
अक्षरवत्
akṣaravat
|
अक्षरवती
akṣaravatī
|
अक्षरवन्ति
akṣaravanti
|
Acusativo |
अक्षरवत्
akṣaravat
|
अक्षरवती
akṣaravatī
|
अक्षरवन्ति
akṣaravanti
|
Instrumental |
अक्षरवता
akṣaravatā
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भिः
akṣaravadbhiḥ
|
Dativo |
अक्षरवते
akṣaravate
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भ्यः
akṣaravadbhyaḥ
|
Ablativo |
अक्षरवतः
akṣaravataḥ
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भ्यः
akṣaravadbhyaḥ
|
Genitivo |
अक्षरवतः
akṣaravataḥ
|
अक्षरवतोः
akṣaravatoḥ
|
अक्षरवताम्
akṣaravatām
|
Locativo |
अक्षरवति
akṣaravati
|
अक्षरवतोः
akṣaravatoḥ
|
अक्षरवत्सु
akṣaravatsu
|