| Singular | Dual | Plural |
Nominativo |
जन्तुमारी
jantumārī
|
जन्तुमारिणौ
jantumāriṇau
|
जन्तुमारिणः
jantumāriṇaḥ
|
Vocativo |
जन्तुमारिन्
jantumārin
|
जन्तुमारिणौ
jantumāriṇau
|
जन्तुमारिणः
jantumāriṇaḥ
|
Acusativo |
जन्तुमारिणम्
jantumāriṇam
|
जन्तुमारिणौ
jantumāriṇau
|
जन्तुमारिणः
jantumāriṇaḥ
|
Instrumental |
जन्तुमारिणा
jantumāriṇā
|
जन्तुमारिभ्याम्
jantumāribhyām
|
जन्तुमारिभिः
jantumāribhiḥ
|
Dativo |
जन्तुमारिणे
jantumāriṇe
|
जन्तुमारिभ्याम्
jantumāribhyām
|
जन्तुमारिभ्यः
jantumāribhyaḥ
|
Ablativo |
जन्तुमारिणः
jantumāriṇaḥ
|
जन्तुमारिभ्याम्
jantumāribhyām
|
जन्तुमारिभ्यः
jantumāribhyaḥ
|
Genitivo |
जन्तुमारिणः
jantumāriṇaḥ
|
जन्तुमारिणोः
jantumāriṇoḥ
|
जन्तुमारिणम्
jantumāriṇam
|
Locativo |
जन्तुमारिणि
jantumāriṇi
|
जन्तुमारिणोः
jantumāriṇoḥ
|
जन्तुमारिषु
jantumāriṣu
|