Singular | Dual | Plural | |
Nominativo |
जन्मवर्त्म
janmavartma |
जन्मवर्त्मनी
janmavartmanī |
जन्मवर्त्मानि
janmavartmāni |
Vocativo |
जन्मवर्त्म
janmavartma जन्मवर्त्मन् janmavartman |
जन्मवर्त्मनी
janmavartmanī |
जन्मवर्त्मानि
janmavartmāni |
Acusativo |
जन्मवर्त्म
janmavartma |
जन्मवर्त्मनी
janmavartmanī |
जन्मवर्त्मानि
janmavartmāni |
Instrumental |
जन्मवर्त्मना
janmavartmanā |
जन्मवर्त्मभ्याम्
janmavartmabhyām |
जन्मवर्त्मभिः
janmavartmabhiḥ |
Dativo |
जन्मवर्त्मने
janmavartmane |
जन्मवर्त्मभ्याम्
janmavartmabhyām |
जन्मवर्त्मभ्यः
janmavartmabhyaḥ |
Ablativo |
जन्मवर्त्मनः
janmavartmanaḥ |
जन्मवर्त्मभ्याम्
janmavartmabhyām |
जन्मवर्त्मभ्यः
janmavartmabhyaḥ |
Genitivo |
जन्मवर्त्मनः
janmavartmanaḥ |
जन्मवर्त्मनोः
janmavartmanoḥ |
जन्मवर्त्मनाम्
janmavartmanām |
Locativo |
जन्मवर्त्मनि
janmavartmani |
जन्मवर्त्मनोः
janmavartmanoḥ |
जन्मवर्त्मसु
janmavartmasu |