Singular | Dual | Plural | |
Nominativo |
जूः
jūḥ |
जुवौ
juvau |
जुवः
juvaḥ |
Vocativo |
जूः
jūḥ |
जुवौ
juvau |
जुवः
juvaḥ |
Acusativo |
जुवम्
juvam |
जुवौ
juvau |
जुवः
juvaḥ |
Instrumental |
जुवा
juvā |
जूभ्याम्
jūbhyām |
जूभिः
jūbhiḥ |
Dativo |
जुवे
juve जुवै juvai |
जूभ्याम्
jūbhyām |
जूभ्यः
jūbhyaḥ |
Ablativo |
जुवः
juvaḥ जुवाः juvāḥ |
जूभ्याम्
jūbhyām |
जूभ्यः
jūbhyaḥ |
Genitivo |
जुवः
juvaḥ जुवाः juvāḥ |
जुवोः
juvoḥ |
जुवाम्
juvām जूनाम् jūnām |
Locativo |
जुवि
juvi जुवाम् juvām |
जुवोः
juvoḥ |
जूषु
jūṣu |