| Singular | Dual | Plural |
Nominativo |
जृम्भावती
jṛmbhāvatī
|
जृम्भावत्यौ
jṛmbhāvatyau
|
जृम्भावत्यः
jṛmbhāvatyaḥ
|
Vocativo |
जृम्भावति
jṛmbhāvati
|
जृम्भावत्यौ
jṛmbhāvatyau
|
जृम्भावत्यः
jṛmbhāvatyaḥ
|
Acusativo |
जृम्भावतीम्
jṛmbhāvatīm
|
जृम्भावत्यौ
jṛmbhāvatyau
|
जृम्भावतीः
jṛmbhāvatīḥ
|
Instrumental |
जृम्भावत्या
jṛmbhāvatyā
|
जृम्भावतीभ्याम्
jṛmbhāvatībhyām
|
जृम्भावतीभिः
jṛmbhāvatībhiḥ
|
Dativo |
जृम्भावत्यै
jṛmbhāvatyai
|
जृम्भावतीभ्याम्
jṛmbhāvatībhyām
|
जृम्भावतीभ्यः
jṛmbhāvatībhyaḥ
|
Ablativo |
जृम्भावत्याः
jṛmbhāvatyāḥ
|
जृम्भावतीभ्याम्
jṛmbhāvatībhyām
|
जृम्भावतीभ्यः
jṛmbhāvatībhyaḥ
|
Genitivo |
जृम्भावत्याः
jṛmbhāvatyāḥ
|
जृम्भावत्योः
jṛmbhāvatyoḥ
|
जृम्भावतीनाम्
jṛmbhāvatīnām
|
Locativo |
जृम्भावत्याम्
jṛmbhāvatyām
|
जृम्भावत्योः
jṛmbhāvatyoḥ
|
जृम्भावतीषु
jṛmbhāvatīṣu
|