Singular | Dual | Plural | |
Nominativo |
ज्ञाः
jñāḥ |
ज्ञौ
jñau |
ज्ञाः
jñāḥ |
Vocativo |
ज्ञाः
jñāḥ |
ज्ञौ
jñau |
ज्ञाः
jñāḥ |
Acusativo |
ज्ञाम्
jñām |
ज्ञौ
jñau |
ज्ञः
jñaḥ |
Instrumental |
ज्ञा
jñā |
ज्ञाभ्याम्
jñābhyām |
ज्ञाभिः
jñābhiḥ |
Dativo |
ज्ञे
jñe |
ज्ञाभ्याम्
jñābhyām |
ज्ञाभ्यः
jñābhyaḥ |
Ablativo |
ज्ञः
jñaḥ |
ज्ञाभ्याम्
jñābhyām |
ज्ञाभ्यः
jñābhyaḥ |
Genitivo |
ज्ञः
jñaḥ |
ज्ञोः
jñoḥ |
ज्ञाम्
jñām |
Locativo |
ज्ञि
jñi |
ज्ञोः
jñoḥ |
ज्ञासु
jñāsu |