| Singular | Dual | Plural |
Nominativo |
तक्षवती
takṣavatī
|
तक्षवत्यौ
takṣavatyau
|
तक्षवत्यः
takṣavatyaḥ
|
Vocativo |
तक्षवति
takṣavati
|
तक्षवत्यौ
takṣavatyau
|
तक्षवत्यः
takṣavatyaḥ
|
Acusativo |
तक्षवतीम्
takṣavatīm
|
तक्षवत्यौ
takṣavatyau
|
तक्षवतीः
takṣavatīḥ
|
Instrumental |
तक्षवत्या
takṣavatyā
|
तक्षवतीभ्याम्
takṣavatībhyām
|
तक्षवतीभिः
takṣavatībhiḥ
|
Dativo |
तक्षवत्यै
takṣavatyai
|
तक्षवतीभ्याम्
takṣavatībhyām
|
तक्षवतीभ्यः
takṣavatībhyaḥ
|
Ablativo |
तक्षवत्याः
takṣavatyāḥ
|
तक्षवतीभ्याम्
takṣavatībhyām
|
तक्षवतीभ्यः
takṣavatībhyaḥ
|
Genitivo |
तक्षवत्याः
takṣavatyāḥ
|
तक्षवत्योः
takṣavatyoḥ
|
तक्षवतीनाम्
takṣavatīnām
|
Locativo |
तक्षवत्याम्
takṣavatyām
|
तक्षवत्योः
takṣavatyoḥ
|
तक्षवतीषु
takṣavatīṣu
|