| Singular | Dual | Plural | |
| Nominativo |
तज्वी
tajvī |
तज्व्यौ
tajvyau |
तज्व्यः
tajvyaḥ |
| Vocativo |
तज्वि
tajvi |
तज्व्यौ
tajvyau |
तज्व्यः
tajvyaḥ |
| Acusativo |
तज्वीम्
tajvīm |
तज्व्यौ
tajvyau |
तज्वीः
tajvīḥ |
| Instrumental |
तज्व्या
tajvyā |
तज्वीभ्याम्
tajvībhyām |
तज्वीभिः
tajvībhiḥ |
| Dativo |
तज्व्यै
tajvyai |
तज्वीभ्याम्
tajvībhyām |
तज्वीभ्यः
tajvībhyaḥ |
| Ablativo |
तज्व्याः
tajvyāḥ |
तज्वीभ्याम्
tajvībhyām |
तज्वीभ्यः
tajvībhyaḥ |
| Genitivo |
तज्व्याः
tajvyāḥ |
तज्व्योः
tajvyoḥ |
तज्वीनाम्
tajvīnām |
| Locativo |
तज्व्याम्
tajvyām |
तज्व्योः
tajvyoḥ |
तज्वीषु
tajvīṣu |