| Singular | Dual | Plural |
Nominativo |
तटाकिनी
taṭākinī
|
तटाकिन्यौ
taṭākinyau
|
तटाकिन्यः
taṭākinyaḥ
|
Vocativo |
तटाकिनि
taṭākini
|
तटाकिन्यौ
taṭākinyau
|
तटाकिन्यः
taṭākinyaḥ
|
Acusativo |
तटाकिनीम्
taṭākinīm
|
तटाकिन्यौ
taṭākinyau
|
तटाकिनीः
taṭākinīḥ
|
Instrumental |
तटाकिन्या
taṭākinyā
|
तटाकिनीभ्याम्
taṭākinībhyām
|
तटाकिनीभिः
taṭākinībhiḥ
|
Dativo |
तटाकिन्यै
taṭākinyai
|
तटाकिनीभ्याम्
taṭākinībhyām
|
तटाकिनीभ्यः
taṭākinībhyaḥ
|
Ablativo |
तटाकिन्याः
taṭākinyāḥ
|
तटाकिनीभ्याम्
taṭākinībhyām
|
तटाकिनीभ्यः
taṭākinībhyaḥ
|
Genitivo |
तटाकिन्याः
taṭākinyāḥ
|
तटाकिन्योः
taṭākinyoḥ
|
तटाकिनीनाम्
taṭākinīnām
|
Locativo |
तटाकिन्याम्
taṭākinyām
|
तटाकिन्योः
taṭākinyoḥ
|
तटाकिनीषु
taṭākinīṣu
|