| Singular | Dual | Plural |
Nominativo |
तडित्वती
taḍitvatī
|
तडित्वत्यौ
taḍitvatyau
|
तडित्वत्यः
taḍitvatyaḥ
|
Vocativo |
तडित्वति
taḍitvati
|
तडित्वत्यौ
taḍitvatyau
|
तडित्वत्यः
taḍitvatyaḥ
|
Acusativo |
तडित्वतीम्
taḍitvatīm
|
तडित्वत्यौ
taḍitvatyau
|
तडित्वतीः
taḍitvatīḥ
|
Instrumental |
तडित्वत्या
taḍitvatyā
|
तडित्वतीभ्याम्
taḍitvatībhyām
|
तडित्वतीभिः
taḍitvatībhiḥ
|
Dativo |
तडित्वत्यै
taḍitvatyai
|
तडित्वतीभ्याम्
taḍitvatībhyām
|
तडित्वतीभ्यः
taḍitvatībhyaḥ
|
Ablativo |
तडित्वत्याः
taḍitvatyāḥ
|
तडित्वतीभ्याम्
taḍitvatībhyām
|
तडित्वतीभ्यः
taḍitvatībhyaḥ
|
Genitivo |
तडित्वत्याः
taḍitvatyāḥ
|
तडित्वत्योः
taḍitvatyoḥ
|
तडित्वतीनाम्
taḍitvatīnām
|
Locativo |
तडित्वत्याम्
taḍitvatyām
|
तडित्वत्योः
taḍitvatyoḥ
|
तडित्वतीषु
taḍitvatīṣu
|