| Singular | Dual | Plural |
Nominativo |
तण्डुलिनी
taṇḍulinī
|
तण्डुलिन्यौ
taṇḍulinyau
|
तण्डुलिन्यः
taṇḍulinyaḥ
|
Vocativo |
तण्डुलिनि
taṇḍulini
|
तण्डुलिन्यौ
taṇḍulinyau
|
तण्डुलिन्यः
taṇḍulinyaḥ
|
Acusativo |
तण्डुलिनीम्
taṇḍulinīm
|
तण्डुलिन्यौ
taṇḍulinyau
|
तण्डुलिनीः
taṇḍulinīḥ
|
Instrumental |
तण्डुलिन्या
taṇḍulinyā
|
तण्डुलिनीभ्याम्
taṇḍulinībhyām
|
तण्डुलिनीभिः
taṇḍulinībhiḥ
|
Dativo |
तण्डुलिन्यै
taṇḍulinyai
|
तण्डुलिनीभ्याम्
taṇḍulinībhyām
|
तण्डुलिनीभ्यः
taṇḍulinībhyaḥ
|
Ablativo |
तण्डुलिन्याः
taṇḍulinyāḥ
|
तण्डुलिनीभ्याम्
taṇḍulinībhyām
|
तण्डुलिनीभ्यः
taṇḍulinībhyaḥ
|
Genitivo |
तण्डुलिन्याः
taṇḍulinyāḥ
|
तण्डुलिन्योः
taṇḍulinyoḥ
|
तण्डुलिनीनाम्
taṇḍulinīnām
|
Locativo |
तण्डुलिन्याम्
taṇḍulinyām
|
तण्डुलिन्योः
taṇḍulinyoḥ
|
तण्डुलिनीषु
taṇḍulinīṣu
|