Singular | Dual | Plural | |
Nominativo |
तत्कर्मकारि
tatkarmakāri |
तत्कर्मकारिणी
tatkarmakāriṇī |
तत्कर्मकारीणि
tatkarmakārīṇi |
Vocativo |
तत्कर्मकारि
tatkarmakāri तत्कर्मकारिन् tatkarmakārin |
तत्कर्मकारिणी
tatkarmakāriṇī |
तत्कर्मकारीणि
tatkarmakārīṇi |
Acusativo |
तत्कर्मकारि
tatkarmakāri |
तत्कर्मकारिणी
tatkarmakāriṇī |
तत्कर्मकारीणि
tatkarmakārīṇi |
Instrumental |
तत्कर्मकारिणा
tatkarmakāriṇā |
तत्कर्मकारिभ्याम्
tatkarmakāribhyām |
तत्कर्मकारिभिः
tatkarmakāribhiḥ |
Dativo |
तत्कर्मकारिणे
tatkarmakāriṇe |
तत्कर्मकारिभ्याम्
tatkarmakāribhyām |
तत्कर्मकारिभ्यः
tatkarmakāribhyaḥ |
Ablativo |
तत्कर्मकारिणः
tatkarmakāriṇaḥ |
तत्कर्मकारिभ्याम्
tatkarmakāribhyām |
तत्कर्मकारिभ्यः
tatkarmakāribhyaḥ |
Genitivo |
तत्कर्मकारिणः
tatkarmakāriṇaḥ |
तत्कर्मकारिणोः
tatkarmakāriṇoḥ |
तत्कर्मकारिणम्
tatkarmakāriṇam |
Locativo |
तत्कर्मकारिणि
tatkarmakāriṇi |
तत्कर्मकारिणोः
tatkarmakāriṇoḥ |
तत्कर्मकारिषु
tatkarmakāriṣu |