| Singular | Dual | Plural |
Nominativo |
तद्वीर्यविद्वत्
tadvīryavidvat
|
तद्वीर्यविदुषी
tadvīryaviduṣī
|
तद्वीर्यविद्वांसि
tadvīryavidvāṁsi
|
Vocativo |
तद्वीर्यविद्वत्
tadvīryavidvat
|
तद्वीर्यविदुषी
tadvīryaviduṣī
|
तद्वीर्यविद्वांसि
tadvīryavidvāṁsi
|
Acusativo |
तद्वीर्यविद्वत्
tadvīryavidvat
|
तद्वीर्यविदुषी
tadvīryaviduṣī
|
तद्वीर्यविद्वांसि
tadvīryavidvāṁsi
|
Instrumental |
तद्वीर्यविदुषा
tadvīryaviduṣā
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भिः
tadvīryavidvadbhiḥ
|
Dativo |
तद्वीर्यविदुषे
tadvīryaviduṣe
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भ्यः
tadvīryavidvadbhyaḥ
|
Ablativo |
तद्वीर्यविदुषः
tadvīryaviduṣaḥ
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भ्यः
tadvīryavidvadbhyaḥ
|
Genitivo |
तद्वीर्यविदुषः
tadvīryaviduṣaḥ
|
तद्वीर्यविदुषोः
tadvīryaviduṣoḥ
|
तद्वीर्यविदुषाम्
tadvīryaviduṣām
|
Locativo |
तद्वीर्यविदुषि
tadvīryaviduṣi
|
तद्वीर्यविदुषोः
tadvīryaviduṣoḥ
|
तद्वीर्यविद्वत्सु
tadvīryavidvatsu
|