Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्वीर्यविद्वस् tadvīryavidvas, n.

Referencia(s) (en inglés): Müller p. 92, §204 - .
SingularDualPlural
Nominativo तद्वीर्यविद्वत् tadvīryavidvat
तद्वीर्यविदुषी tadvīryaviduṣī
तद्वीर्यविद्वांसि tadvīryavidvāṁsi
Vocativo तद्वीर्यविद्वत् tadvīryavidvat
तद्वीर्यविदुषी tadvīryaviduṣī
तद्वीर्यविद्वांसि tadvīryavidvāṁsi
Acusativo तद्वीर्यविद्वत् tadvīryavidvat
तद्वीर्यविदुषी tadvīryaviduṣī
तद्वीर्यविद्वांसि tadvīryavidvāṁsi
Instrumental तद्वीर्यविदुषा tadvīryaviduṣā
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भिः tadvīryavidvadbhiḥ
Dativo तद्वीर्यविदुषे tadvīryaviduṣe
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Ablativo तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Genitivo तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविदुषाम् tadvīryaviduṣām
Locativo तद्वीर्यविदुषि tadvīryaviduṣi
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविद्वत्सु tadvīryavidvatsu