Singular | Dual | Plural | |
Nominativo |
तदुरी
tadurī |
तदुर्यौ
taduryau |
तदुर्यः
taduryaḥ |
Vocativo |
तदुरि
taduri |
तदुर्यौ
taduryau |
तदुर्यः
taduryaḥ |
Acusativo |
तदुरीम्
tadurīm |
तदुर्यौ
taduryau |
तदुरीः
tadurīḥ |
Instrumental |
तदुर्या
taduryā |
तदुरीभ्याम्
tadurībhyām |
तदुरीभिः
tadurībhiḥ |
Dativo |
तदुर्यै
taduryai |
तदुरीभ्याम्
tadurībhyām |
तदुरीभ्यः
tadurībhyaḥ |
Ablativo |
तदुर्याः
taduryāḥ |
तदुरीभ्याम्
tadurībhyām |
तदुरीभ्यः
tadurībhyaḥ |
Genitivo |
तदुर्याः
taduryāḥ |
तदुर्योः
taduryoḥ |
तदुरीणाम्
tadurīṇām |
Locativo |
तदुर्याम्
taduryām |
तदुर्योः
taduryoḥ |
तदुरीषु
tadurīṣu |