| Singular | Dual | Plural | |
| Nominativo |
ततवत्
tatavat |
ततवती
tatavatī |
ततवन्ति
tatavanti |
| Vocativo |
ततवत्
tatavat |
ततवती
tatavatī |
ततवन्ति
tatavanti |
| Acusativo |
ततवत्
tatavat |
ततवती
tatavatī |
ततवन्ति
tatavanti |
| Instrumental |
ततवता
tatavatā |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भिः
tatavadbhiḥ |
| Dativo |
ततवते
tatavate |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भ्यः
tatavadbhyaḥ |
| Ablativo |
ततवतः
tatavataḥ |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भ्यः
tatavadbhyaḥ |
| Genitivo |
ततवतः
tatavataḥ |
ततवतोः
tatavatoḥ |
ततवताम्
tatavatām |
| Locativo |
ततवति
tatavati |
ततवतोः
tatavatoḥ |
ततवत्सु
tatavatsu |