Singular | Dual | Plural | |
Nominativo |
तनुमान्
tanumān |
तनुमन्तौ
tanumantau |
तनुमन्तः
tanumantaḥ |
Vocativo |
तनुमन्
tanuman |
तनुमन्तौ
tanumantau |
तनुमन्तः
tanumantaḥ |
Acusativo |
तनुमन्तम्
tanumantam |
तनुमन्तौ
tanumantau |
तनुमतः
tanumataḥ |
Instrumental |
तनुमता
tanumatā |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भिः
tanumadbhiḥ |
Dativo |
तनुमते
tanumate |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Ablativo |
तनुमतः
tanumataḥ |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Genitivo |
तनुमतः
tanumataḥ |
तनुमतोः
tanumatoḥ |
तनुमताम्
tanumatām |
Locativo |
तनुमति
tanumati |
तनुमतोः
tanumatoḥ |
तनुमत्सु
tanumatsu |