Singular | Dual | Plural | |
Nominativo |
तनूकृत्
tanūkṛt |
तनूकृती
tanūkṛtī |
तनूकृन्ति
tanūkṛnti |
Vocativo |
तनूकृत्
tanūkṛt |
तनूकृती
tanūkṛtī |
तनूकृन्ति
tanūkṛnti |
Acusativo |
तनूकृत्
tanūkṛt |
तनूकृती
tanūkṛtī |
तनूकृन्ति
tanūkṛnti |
Instrumental |
तनूकृता
tanūkṛtā |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भिः
tanūkṛdbhiḥ |
Dativo |
तनूकृते
tanūkṛte |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भ्यः
tanūkṛdbhyaḥ |
Ablativo |
तनूकृतः
tanūkṛtaḥ |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भ्यः
tanūkṛdbhyaḥ |
Genitivo |
तनूकृतः
tanūkṛtaḥ |
तनूकृतोः
tanūkṛtoḥ |
तनूकृताम्
tanūkṛtām |
Locativo |
तनूकृति
tanūkṛti |
तनूकृतोः
tanūkṛtoḥ |
तनूकृत्सु
tanūkṛtsu |