Singular | Dual | Plural | |
Nominativo |
तपन्ती
tapantī |
तपन्त्यौ
tapantyau |
तपन्त्यः
tapantyaḥ |
Vocativo |
तपन्ति
tapanti |
तपन्त्यौ
tapantyau |
तपन्त्यः
tapantyaḥ |
Acusativo |
तपन्तीम्
tapantīm |
तपन्त्यौ
tapantyau |
तपन्तीः
tapantīḥ |
Instrumental |
तपन्त्या
tapantyā |
तपन्तीभ्याम्
tapantībhyām |
तपन्तीभिः
tapantībhiḥ |
Dativo |
तपन्त्यै
tapantyai |
तपन्तीभ्याम्
tapantībhyām |
तपन्तीभ्यः
tapantībhyaḥ |
Ablativo |
तपन्त्याः
tapantyāḥ |
तपन्तीभ्याम्
tapantībhyām |
तपन्तीभ्यः
tapantībhyaḥ |
Genitivo |
तपन्त्याः
tapantyāḥ |
तपन्त्योः
tapantyoḥ |
तपन्तीनाम्
tapantīnām |
Locativo |
तपन्त्याम्
tapantyām |
तपन्त्योः
tapantyoḥ |
तपन्तीषु
tapantīṣu |