Singular | Dual | Plural | |
Nominativo |
तपश्चित्
tapaścit |
तपश्चितौ
tapaścitau |
तपश्चितः
tapaścitaḥ |
Vocativo |
तपश्चित्
tapaścit |
तपश्चितौ
tapaścitau |
तपश्चितः
tapaścitaḥ |
Acusativo |
तपश्चितम्
tapaścitam |
तपश्चितौ
tapaścitau |
तपश्चितः
tapaścitaḥ |
Instrumental |
तपश्चिता
tapaścitā |
तपश्चिद्भ्याम्
tapaścidbhyām |
तपश्चिद्भिः
tapaścidbhiḥ |
Dativo |
तपश्चिते
tapaścite |
तपश्चिद्भ्याम्
tapaścidbhyām |
तपश्चिद्भ्यः
tapaścidbhyaḥ |
Ablativo |
तपश्चितः
tapaścitaḥ |
तपश्चिद्भ्याम्
tapaścidbhyām |
तपश्चिद्भ्यः
tapaścidbhyaḥ |
Genitivo |
तपश्चितः
tapaścitaḥ |
तपश्चितोः
tapaścitoḥ |
तपश्चिताम्
tapaścitām |
Locativo |
तपश्चिति
tapaściti |
तपश्चितोः
tapaścitoḥ |
तपश्चित्सु
tapaścitsu |