| Singular | Dual | Plural |
Nominativo |
तपस्विनी
tapasvinī
|
तपस्विन्यौ
tapasvinyau
|
तपस्विन्यः
tapasvinyaḥ
|
Vocativo |
तपस्विनि
tapasvini
|
तपस्विन्यौ
tapasvinyau
|
तपस्विन्यः
tapasvinyaḥ
|
Acusativo |
तपस्विनीम्
tapasvinīm
|
तपस्विन्यौ
tapasvinyau
|
तपस्विनीः
tapasvinīḥ
|
Instrumental |
तपस्विन्या
tapasvinyā
|
तपस्विनीभ्याम्
tapasvinībhyām
|
तपस्विनीभिः
tapasvinībhiḥ
|
Dativo |
तपस्विन्यै
tapasvinyai
|
तपस्विनीभ्याम्
tapasvinībhyām
|
तपस्विनीभ्यः
tapasvinībhyaḥ
|
Ablativo |
तपस्विन्याः
tapasvinyāḥ
|
तपस्विनीभ्याम्
tapasvinībhyām
|
तपस्विनीभ्यः
tapasvinībhyaḥ
|
Genitivo |
तपस्विन्याः
tapasvinyāḥ
|
तपस्विन्योः
tapasvinyoḥ
|
तपस्विनीनाम्
tapasvinīnām
|
Locativo |
तपस्विन्याम्
tapasvinyām
|
तपस्विन्योः
tapasvinyoḥ
|
तपस्विनीषु
tapasvinīṣu
|