Singular | Dual | Plural | |
Nominativo |
तपसीवा
tapasīvā |
तपसीवानौ
tapasīvānau |
तपसीवानः
tapasīvānaḥ |
Vocativo |
तपसीवन्
tapasīvan |
तपसीवानौ
tapasīvānau |
तपसीवानः
tapasīvānaḥ |
Acusativo |
तपसीवानम्
tapasīvānam |
तपसीवानौ
tapasīvānau |
तपसीव्नः
tapasīvnaḥ |
Instrumental |
तपसीव्ना
tapasīvnā |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभिः
tapasīvabhiḥ |
Dativo |
तपसीव्ने
tapasīvne |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभ्यः
tapasīvabhyaḥ |
Ablativo |
तपसीव्नः
tapasīvnaḥ |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभ्यः
tapasīvabhyaḥ |
Genitivo |
तपसीव्नः
tapasīvnaḥ |
तपसीव्नोः
tapasīvnoḥ |
तपसीव्नाम्
tapasīvnām |
Locativo |
तपसीव्नि
tapasīvni तपसीवनि tapasīvani |
तपसीव्नोः
tapasīvnoḥ |
तपसीवसु
tapasīvasu |