Singular | Dual | Plural | |
Nominativo |
तपीयसी
tapīyasī |
तपीयस्यौ
tapīyasyau |
तपीयस्यः
tapīyasyaḥ |
Vocativo |
तपीयसि
tapīyasi |
तपीयस्यौ
tapīyasyau |
तपीयस्यः
tapīyasyaḥ |
Acusativo |
तपीयसीम्
tapīyasīm |
तपीयस्यौ
tapīyasyau |
तपीयसीः
tapīyasīḥ |
Instrumental |
तपीयस्या
tapīyasyā |
तपीयसीभ्याम्
tapīyasībhyām |
तपीयसीभिः
tapīyasībhiḥ |
Dativo |
तपीयस्यै
tapīyasyai |
तपीयसीभ्याम्
tapīyasībhyām |
तपीयसीभ्यः
tapīyasībhyaḥ |
Ablativo |
तपीयस्याः
tapīyasyāḥ |
तपीयसीभ्याम्
tapīyasībhyām |
तपीयसीभ्यः
tapīyasībhyaḥ |
Genitivo |
तपीयस्याः
tapīyasyāḥ |
तपीयस्योः
tapīyasyoḥ |
तपीयसीनाम्
tapīyasīnām |
Locativo |
तपीयस्याम्
tapīyasyām |
तपीयस्योः
tapīyasyoḥ |
तपीयसीषु
tapīyasīṣu |