Singular | Dual | Plural | |
Nominativo |
तपोभृत्
tapobhṛt |
तपोभृतौ
tapobhṛtau |
तपोभृतः
tapobhṛtaḥ |
Vocativo |
तपोभृत्
tapobhṛt |
तपोभृतौ
tapobhṛtau |
तपोभृतः
tapobhṛtaḥ |
Acusativo |
तपोभृतम्
tapobhṛtam |
तपोभृतौ
tapobhṛtau |
तपोभृतः
tapobhṛtaḥ |
Instrumental |
तपोभृता
tapobhṛtā |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भिः
tapobhṛdbhiḥ |
Dativo |
तपोभृते
tapobhṛte |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भ्यः
tapobhṛdbhyaḥ |
Ablativo |
तपोभृतः
tapobhṛtaḥ |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भ्यः
tapobhṛdbhyaḥ |
Genitivo |
तपोभृतः
tapobhṛtaḥ |
तपोभृतोः
tapobhṛtoḥ |
तपोभृताम्
tapobhṛtām |
Locativo |
तपोभृति
tapobhṛti |
तपोभृतोः
tapobhṛtoḥ |
तपोभृत्सु
tapobhṛtsu |