Singular | Dual | Plural | |
Nominativo |
तप्ता
taptā |
तप्तारौ
taptārau |
तप्तारः
taptāraḥ |
Vocativo |
तप्तः
taptaḥ |
तप्तारौ
taptārau |
तप्तारः
taptāraḥ |
Acusativo |
तप्तारम्
taptāram |
तप्तारौ
taptārau |
तप्तॄन्
taptṝn |
Instrumental |
तप्त्रा
taptrā |
तप्तृभ्याम्
taptṛbhyām |
तप्तृभिः
taptṛbhiḥ |
Dativo |
तप्त्रे
taptre |
तप्तृभ्याम्
taptṛbhyām |
तप्तृभ्यः
taptṛbhyaḥ |
Ablativo |
तप्तुः
taptuḥ |
तप्तृभ्याम्
taptṛbhyām |
तप्तृभ्यः
taptṛbhyaḥ |
Genitivo |
तप्तुः
taptuḥ |
तप्त्रोः
taptroḥ |
तप्तॄणाम्
taptṝṇām |
Locativo |
तप्तरि
taptari |
तप्त्रोः
taptroḥ |
तप्तृषु
taptṛṣu |