Singular | Dual | Plural | |
Nominativo |
ताविषी
tāviṣī |
ताविष्यौ
tāviṣyau |
ताविष्यः
tāviṣyaḥ |
Vocativo |
ताविषि
tāviṣi |
ताविष्यौ
tāviṣyau |
ताविष्यः
tāviṣyaḥ |
Acusativo |
ताविषीम्
tāviṣīm |
ताविष्यौ
tāviṣyau |
ताविषीः
tāviṣīḥ |
Instrumental |
ताविष्या
tāviṣyā |
ताविषीभ्याम्
tāviṣībhyām |
ताविषीभिः
tāviṣībhiḥ |
Dativo |
ताविष्यै
tāviṣyai |
ताविषीभ्याम्
tāviṣībhyām |
ताविषीभ्यः
tāviṣībhyaḥ |
Ablativo |
ताविष्याः
tāviṣyāḥ |
ताविषीभ्याम्
tāviṣībhyām |
ताविषीभ्यः
tāviṣībhyaḥ |
Genitivo |
ताविष्याः
tāviṣyāḥ |
ताविष्योः
tāviṣyoḥ |
ताविषीणाम्
tāviṣīṇām |
Locativo |
ताविष्याम्
tāviṣyām |
ताविष्योः
tāviṣyoḥ |
ताविषीषु
tāviṣīṣu |