| Singular | Dual | Plural |
Nominativo |
तिक्तवल्ली
tiktavallī
|
तिक्तवल्ल्यौ
tiktavallyau
|
तिक्तवल्ल्यः
tiktavallyaḥ
|
Vocativo |
तिक्तवल्लि
tiktavalli
|
तिक्तवल्ल्यौ
tiktavallyau
|
तिक्तवल्ल्यः
tiktavallyaḥ
|
Acusativo |
तिक्तवल्लीम्
tiktavallīm
|
तिक्तवल्ल्यौ
tiktavallyau
|
तिक्तवल्लीः
tiktavallīḥ
|
Instrumental |
तिक्तवल्ल्या
tiktavallyā
|
तिक्तवल्लीभ्याम्
tiktavallībhyām
|
तिक्तवल्लीभिः
tiktavallībhiḥ
|
Dativo |
तिक्तवल्ल्यै
tiktavallyai
|
तिक्तवल्लीभ्याम्
tiktavallībhyām
|
तिक्तवल्लीभ्यः
tiktavallībhyaḥ
|
Ablativo |
तिक्तवल्ल्याः
tiktavallyāḥ
|
तिक्तवल्लीभ्याम्
tiktavallībhyām
|
तिक्तवल्लीभ्यः
tiktavallībhyaḥ
|
Genitivo |
तिक्तवल्ल्याः
tiktavallyāḥ
|
तिक्तवल्ल्योः
tiktavallyoḥ
|
तिक्तवल्लीनाम्
tiktavallīnām
|
Locativo |
तिक्तवल्ल्याम्
tiktavallyām
|
तिक्तवल्ल्योः
tiktavallyoḥ
|
तिक्तवल्लीषु
tiktavallīṣu
|