Singular | Dual | Plural | |
Nominativo |
तुग्व
tugva |
तुग्वनी
tugvanī |
तुग्वानि
tugvāni |
Vocativo |
तुग्व
tugva तुग्वन् tugvan |
तुग्वनी
tugvanī |
तुग्वानि
tugvāni |
Acusativo |
तुग्व
tugva |
तुग्वनी
tugvanī |
तुग्वानि
tugvāni |
Instrumental |
तुग्वना
tugvanā |
तुग्वभ्याम्
tugvabhyām |
तुग्वभिः
tugvabhiḥ |
Dativo |
तुग्वने
tugvane |
तुग्वभ्याम्
tugvabhyām |
तुग्वभ्यः
tugvabhyaḥ |
Ablativo |
तुग्वनः
tugvanaḥ |
तुग्वभ्याम्
tugvabhyām |
तुग्वभ्यः
tugvabhyaḥ |
Genitivo |
तुग्वनः
tugvanaḥ |
तुग्वनोः
tugvanoḥ |
तुग्वनाम्
tugvanām |
Locativo |
तुग्वनि
tugvani तुगनि tugani |
तुग्वनोः
tugvanoḥ |
तुग्वसु
tugvasu |