| Singular | Dual | Plural |
Nominativo |
तुरंगमी
turaṁgamī
|
तुरंगम्यौ
turaṁgamyau
|
तुरंगम्यः
turaṁgamyaḥ
|
Vocativo |
तुरंगमि
turaṁgami
|
तुरंगम्यौ
turaṁgamyau
|
तुरंगम्यः
turaṁgamyaḥ
|
Acusativo |
तुरंगमीम्
turaṁgamīm
|
तुरंगम्यौ
turaṁgamyau
|
तुरंगमीः
turaṁgamīḥ
|
Instrumental |
तुरंगम्या
turaṁgamyā
|
तुरंगमीभ्याम्
turaṁgamībhyām
|
तुरंगमीभिः
turaṁgamībhiḥ
|
Dativo |
तुरंगम्यै
turaṁgamyai
|
तुरंगमीभ्याम्
turaṁgamībhyām
|
तुरंगमीभ्यः
turaṁgamībhyaḥ
|
Ablativo |
तुरंगम्याः
turaṁgamyāḥ
|
तुरंगमीभ्याम्
turaṁgamībhyām
|
तुरंगमीभ्यः
turaṁgamībhyaḥ
|
Genitivo |
तुरंगम्याः
turaṁgamyāḥ
|
तुरंगम्योः
turaṁgamyoḥ
|
तुरंगमीणाम्
turaṁgamīṇām
|
Locativo |
तुरंगम्याम्
turaṁgamyām
|
तुरंगम्योः
turaṁgamyoḥ
|
तुरंगमीषु
turaṁgamīṣu
|