Sanskrit tools

Sanskrit declension


Declension of तुल्यवृत्ति tulyavṛtti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यवृत्तिः tulyavṛttiḥ
तुल्यवृत्ती tulyavṛttī
तुल्यवृत्तयः tulyavṛttayaḥ
Vocative तुल्यवृत्ते tulyavṛtte
तुल्यवृत्ती tulyavṛttī
तुल्यवृत्तयः tulyavṛttayaḥ
Accusative तुल्यवृत्तिम् tulyavṛttim
तुल्यवृत्ती tulyavṛttī
तुल्यवृत्तीन् tulyavṛttīn
Instrumental तुल्यवृत्तिना tulyavṛttinā
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभिः tulyavṛttibhiḥ
Dative तुल्यवृत्तये tulyavṛttaye
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभ्यः tulyavṛttibhyaḥ
Ablative तुल्यवृत्तेः tulyavṛtteḥ
तुल्यवृत्तिभ्याम् tulyavṛttibhyām
तुल्यवृत्तिभ्यः tulyavṛttibhyaḥ
Genitive तुल्यवृत्तेः tulyavṛtteḥ
तुल्यवृत्त्योः tulyavṛttyoḥ
तुल्यवृत्तीनाम् tulyavṛttīnām
Locative तुल्यवृत्तौ tulyavṛttau
तुल्यवृत्त्योः tulyavṛttyoḥ
तुल्यवृत्तिषु tulyavṛttiṣu