| Singular | Dual | Plural |
Nominative |
तुल्यवृत्तिः
tulyavṛttiḥ
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तयः
tulyavṛttayaḥ
|
Vocative |
तुल्यवृत्ते
tulyavṛtte
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तयः
tulyavṛttayaḥ
|
Accusative |
तुल्यवृत्तिम्
tulyavṛttim
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तीन्
tulyavṛttīn
|
Instrumental |
तुल्यवृत्तिना
tulyavṛttinā
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभिः
tulyavṛttibhiḥ
|
Dative |
तुल्यवृत्तये
tulyavṛttaye
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ
|
Ablative |
तुल्यवृत्तेः
tulyavṛtteḥ
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ
|
Genitive |
तुल्यवृत्तेः
tulyavṛtteḥ
|
तुल्यवृत्त्योः
tulyavṛttyoḥ
|
तुल्यवृत्तीनाम्
tulyavṛttīnām
|
Locative |
तुल्यवृत्तौ
tulyavṛttau
|
तुल्यवृत्त्योः
tulyavṛttyoḥ
|
तुल्यवृत्तिषु
tulyavṛttiṣu
|