| Singular | Dual | Plural |
Nominativo |
तुल्यवृत्तिः
tulyavṛttiḥ
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तयः
tulyavṛttayaḥ
|
Vocativo |
तुल्यवृत्ते
tulyavṛtte
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तयः
tulyavṛttayaḥ
|
Acusativo |
तुल्यवृत्तिम्
tulyavṛttim
|
तुल्यवृत्ती
tulyavṛttī
|
तुल्यवृत्तीन्
tulyavṛttīn
|
Instrumental |
तुल्यवृत्तिना
tulyavṛttinā
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभिः
tulyavṛttibhiḥ
|
Dativo |
तुल्यवृत्तये
tulyavṛttaye
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ
|
Ablativo |
तुल्यवृत्तेः
tulyavṛtteḥ
|
तुल्यवृत्तिभ्याम्
tulyavṛttibhyām
|
तुल्यवृत्तिभ्यः
tulyavṛttibhyaḥ
|
Genitivo |
तुल्यवृत्तेः
tulyavṛtteḥ
|
तुल्यवृत्त्योः
tulyavṛttyoḥ
|
तुल्यवृत्तीनाम्
tulyavṛttīnām
|
Locativo |
तुल्यवृत्तौ
tulyavṛttau
|
तुल्यवृत्त्योः
tulyavṛttyoḥ
|
तुल्यवृत्तिषु
tulyavṛttiṣu
|