Singular | Dual | Plural | |
Nominative |
तुल्याकृतिः
tulyākṛtiḥ |
तुल्याकृती
tulyākṛtī |
तुल्याकृतयः
tulyākṛtayaḥ |
Vocative |
तुल्याकृते
tulyākṛte |
तुल्याकृती
tulyākṛtī |
तुल्याकृतयः
tulyākṛtayaḥ |
Accusative |
तुल्याकृतिम्
tulyākṛtim |
तुल्याकृती
tulyākṛtī |
तुल्याकृतीः
tulyākṛtīḥ |
Instrumental |
तुल्याकृत्या
tulyākṛtyā |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभिः
tulyākṛtibhiḥ |
Dative |
तुल्याकृतये
tulyākṛtaye तुल्याकृत्यै tulyākṛtyai |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ |
Ablative |
तुल्याकृतेः
tulyākṛteḥ तुल्याकृत्याः tulyākṛtyāḥ |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ |
Genitive |
तुल्याकृतेः
tulyākṛteḥ तुल्याकृत्याः tulyākṛtyāḥ |
तुल्याकृत्योः
tulyākṛtyoḥ |
तुल्याकृतीनाम्
tulyākṛtīnām |
Locative |
तुल्याकृतौ
tulyākṛtau तुल्याकृत्याम् tulyākṛtyām |
तुल्याकृत्योः
tulyākṛtyoḥ |
तुल्याकृतिषु
tulyākṛtiṣu |