Singular | Dual | Plural | |
Nominativo |
तुल्याकृतिः
tulyākṛtiḥ |
तुल्याकृती
tulyākṛtī |
तुल्याकृतयः
tulyākṛtayaḥ |
Vocativo |
तुल्याकृते
tulyākṛte |
तुल्याकृती
tulyākṛtī |
तुल्याकृतयः
tulyākṛtayaḥ |
Acusativo |
तुल्याकृतिम्
tulyākṛtim |
तुल्याकृती
tulyākṛtī |
तुल्याकृतीः
tulyākṛtīḥ |
Instrumental |
तुल्याकृत्या
tulyākṛtyā |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभिः
tulyākṛtibhiḥ |
Dativo |
तुल्याकृतये
tulyākṛtaye तुल्याकृत्यै tulyākṛtyai |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ |
Ablativo |
तुल्याकृतेः
tulyākṛteḥ तुल्याकृत्याः tulyākṛtyāḥ |
तुल्याकृतिभ्याम्
tulyākṛtibhyām |
तुल्याकृतिभ्यः
tulyākṛtibhyaḥ |
Genitivo |
तुल्याकृतेः
tulyākṛteḥ तुल्याकृत्याः tulyākṛtyāḥ |
तुल्याकृत्योः
tulyākṛtyoḥ |
तुल्याकृतीनाम्
tulyākṛtīnām |
Locativo |
तुल्याकृतौ
tulyākṛtau तुल्याकृत्याम् tulyākṛtyām |
तुल्याकृत्योः
tulyākṛtyoḥ |
तुल्याकृतिषु
tulyākṛtiṣu |