| Singular | Dual | Plural |
Nominative |
तुलसारिणी
tulasāriṇī
|
तुलसारिण्यौ
tulasāriṇyau
|
तुलसारिण्यः
tulasāriṇyaḥ
|
Vocative |
तुलसारिणि
tulasāriṇi
|
तुलसारिण्यौ
tulasāriṇyau
|
तुलसारिण्यः
tulasāriṇyaḥ
|
Accusative |
तुलसारिणीम्
tulasāriṇīm
|
तुलसारिण्यौ
tulasāriṇyau
|
तुलसारिणीः
tulasāriṇīḥ
|
Instrumental |
तुलसारिण्या
tulasāriṇyā
|
तुलसारिणीभ्याम्
tulasāriṇībhyām
|
तुलसारिणीभिः
tulasāriṇībhiḥ
|
Dative |
तुलसारिण्यै
tulasāriṇyai
|
तुलसारिणीभ्याम्
tulasāriṇībhyām
|
तुलसारिणीभ्यः
tulasāriṇībhyaḥ
|
Ablative |
तुलसारिण्याः
tulasāriṇyāḥ
|
तुलसारिणीभ्याम्
tulasāriṇībhyām
|
तुलसारिणीभ्यः
tulasāriṇībhyaḥ
|
Genitive |
तुलसारिण्याः
tulasāriṇyāḥ
|
तुलसारिण्योः
tulasāriṇyoḥ
|
तुलसारिणीनाम्
tulasāriṇīnām
|
Locative |
तुलसारिण्याम्
tulasāriṇyām
|
तुलसारिण्योः
tulasāriṇyoḥ
|
तुलसारिणीषु
tulasāriṇīṣu
|