Singular | Dual | Plural | |
Nominative |
तुलसी
tulasī |
तुलस्यौ
tulasyau |
तुलस्यः
tulasyaḥ |
Vocative |
तुलसि
tulasi |
तुलस्यौ
tulasyau |
तुलस्यः
tulasyaḥ |
Accusative |
तुलसीम्
tulasīm |
तुलस्यौ
tulasyau |
तुलसीः
tulasīḥ |
Instrumental |
तुलस्या
tulasyā |
तुलसीभ्याम्
tulasībhyām |
तुलसीभिः
tulasībhiḥ |
Dative |
तुलस्यै
tulasyai |
तुलसीभ्याम्
tulasībhyām |
तुलसीभ्यः
tulasībhyaḥ |
Ablative |
तुलस्याः
tulasyāḥ |
तुलसीभ्याम्
tulasībhyām |
तुलसीभ्यः
tulasībhyaḥ |
Genitive |
तुलस्याः
tulasyāḥ |
तुलस्योः
tulasyoḥ |
तुलसीनाम्
tulasīnām |
Locative |
तुलस्याम्
tulasyām |
तुलस्योः
tulasyoḥ |
तुलसीषु
tulasīṣu |