Sanskrit tools

Sanskrit declension


Declension of तुलसीद्वेषा tulasīdveṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलसीद्वेषा tulasīdveṣā
तुलसीद्वेषे tulasīdveṣe
तुलसीद्वेषाः tulasīdveṣāḥ
Vocative तुलसीद्वेषे tulasīdveṣe
तुलसीद्वेषे tulasīdveṣe
तुलसीद्वेषाः tulasīdveṣāḥ
Accusative तुलसीद्वेषाम् tulasīdveṣām
तुलसीद्वेषे tulasīdveṣe
तुलसीद्वेषाः tulasīdveṣāḥ
Instrumental तुलसीद्वेषया tulasīdveṣayā
तुलसीद्वेषाभ्याम् tulasīdveṣābhyām
तुलसीद्वेषाभिः tulasīdveṣābhiḥ
Dative तुलसीद्वेषायै tulasīdveṣāyai
तुलसीद्वेषाभ्याम् tulasīdveṣābhyām
तुलसीद्वेषाभ्यः tulasīdveṣābhyaḥ
Ablative तुलसीद्वेषायाः tulasīdveṣāyāḥ
तुलसीद्वेषाभ्याम् tulasīdveṣābhyām
तुलसीद्वेषाभ्यः tulasīdveṣābhyaḥ
Genitive तुलसीद्वेषायाः tulasīdveṣāyāḥ
तुलसीद्वेषयोः tulasīdveṣayoḥ
तुलसीद्वेषाणाम् tulasīdveṣāṇām
Locative तुलसीद्वेषायाम् tulasīdveṣāyām
तुलसीद्वेषयोः tulasīdveṣayoḥ
तुलसीद्वेषासु tulasīdveṣāsu