| Singular | Dual | Plural |
Nominative |
तुलसीद्वेषा
tulasīdveṣā
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Vocative |
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Accusative |
तुलसीद्वेषाम्
tulasīdveṣām
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Instrumental |
तुलसीद्वेषया
tulasīdveṣayā
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभिः
tulasīdveṣābhiḥ
|
Dative |
तुलसीद्वेषायै
tulasīdveṣāyai
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभ्यः
tulasīdveṣābhyaḥ
|
Ablative |
तुलसीद्वेषायाः
tulasīdveṣāyāḥ
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभ्यः
tulasīdveṣābhyaḥ
|
Genitive |
तुलसीद्वेषायाः
tulasīdveṣāyāḥ
|
तुलसीद्वेषयोः
tulasīdveṣayoḥ
|
तुलसीद्वेषाणाम्
tulasīdveṣāṇām
|
Locative |
तुलसीद्वेषायाम्
tulasīdveṣāyām
|
तुलसीद्वेषयोः
tulasīdveṣayoḥ
|
तुलसीद्वेषासु
tulasīdveṣāsu
|