| Singular | Dual | Plural |
Nominativo |
तुलसीद्वेषा
tulasīdveṣā
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Vocativo |
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Acusativo |
तुलसीद्वेषाम्
tulasīdveṣām
|
तुलसीद्वेषे
tulasīdveṣe
|
तुलसीद्वेषाः
tulasīdveṣāḥ
|
Instrumental |
तुलसीद्वेषया
tulasīdveṣayā
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभिः
tulasīdveṣābhiḥ
|
Dativo |
तुलसीद्वेषायै
tulasīdveṣāyai
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभ्यः
tulasīdveṣābhyaḥ
|
Ablativo |
तुलसीद्वेषायाः
tulasīdveṣāyāḥ
|
तुलसीद्वेषाभ्याम्
tulasīdveṣābhyām
|
तुलसीद्वेषाभ्यः
tulasīdveṣābhyaḥ
|
Genitivo |
तुलसीद्वेषायाः
tulasīdveṣāyāḥ
|
तुलसीद्वेषयोः
tulasīdveṣayoḥ
|
तुलसीद्वेषाणाम्
tulasīdveṣāṇām
|
Locativo |
तुलसीद्वेषायाम्
tulasīdveṣāyām
|
तुलसीद्वेषयोः
tulasīdveṣayoḥ
|
तुलसीद्वेषासु
tulasīdveṣāsu
|