| Singular | Dual | Plural |
| Nominative |
तृचभागा
tṛcabhāgā
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Vocative |
तृचभागे
tṛcabhāge
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Accusative |
तृचभागाम्
tṛcabhāgām
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Instrumental |
तृचभागया
tṛcabhāgayā
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभिः
tṛcabhāgābhiḥ
|
| Dative |
तृचभागायै
tṛcabhāgāyai
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभ्यः
tṛcabhāgābhyaḥ
|
| Ablative |
तृचभागायाः
tṛcabhāgāyāḥ
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभ्यः
tṛcabhāgābhyaḥ
|
| Genitive |
तृचभागायाः
tṛcabhāgāyāḥ
|
तृचभागयोः
tṛcabhāgayoḥ
|
तृचभागानाम्
tṛcabhāgānām
|
| Locative |
तृचभागायाम्
tṛcabhāgāyām
|
तृचभागयोः
tṛcabhāgayoḥ
|
तृचभागासु
tṛcabhāgāsu
|