| Singular | Dual | Plural |
| Nominativo |
तृचभागा
tṛcabhāgā
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Vocativo |
तृचभागे
tṛcabhāge
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Acusativo |
तृचभागाम्
tṛcabhāgām
|
तृचभागे
tṛcabhāge
|
तृचभागाः
tṛcabhāgāḥ
|
| Instrumental |
तृचभागया
tṛcabhāgayā
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभिः
tṛcabhāgābhiḥ
|
| Dativo |
तृचभागायै
tṛcabhāgāyai
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभ्यः
tṛcabhāgābhyaḥ
|
| Ablativo |
तृचभागायाः
tṛcabhāgāyāḥ
|
तृचभागाभ्याम्
tṛcabhāgābhyām
|
तृचभागाभ्यः
tṛcabhāgābhyaḥ
|
| Genitivo |
तृचभागायाः
tṛcabhāgāyāḥ
|
तृचभागयोः
tṛcabhāgayoḥ
|
तृचभागानाम्
tṛcabhāgānām
|
| Locativo |
तृचभागायाम्
tṛcabhāgāyām
|
तृचभागयोः
tṛcabhāgayoḥ
|
तृचभागासु
tṛcabhāgāsu
|