| Singular | Dual | Plural | |
| Nominative |
तृचि
tṛci |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Vocative |
तृचि
tṛci तृचिन् tṛcin |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Accusative |
तृचि
tṛci |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Instrumental |
तृचिना
tṛcinā |
तृचिभ्याम्
tṛcibhyām |
तृचिभिः
tṛcibhiḥ |
| Dative |
तृचिने
tṛcine |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Ablative |
तृचिनः
tṛcinaḥ |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Genitive |
तृचिनः
tṛcinaḥ |
तृचिनोः
tṛcinoḥ |
तृचिनाम्
tṛcinām |
| Locative |
तृचिनि
tṛcini |
तृचिनोः
tṛcinoḥ |
तृचिषु
tṛciṣu |