| Singular | Dual | Plural | |
| Nominativo |
तृचि
tṛci |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Vocativo |
तृचि
tṛci तृचिन् tṛcin |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Acusativo |
तृचि
tṛci |
तृचिनी
tṛcinī |
तृचीनि
tṛcīni |
| Instrumental |
तृचिना
tṛcinā |
तृचिभ्याम्
tṛcibhyām |
तृचिभिः
tṛcibhiḥ |
| Dativo |
तृचिने
tṛcine |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Ablativo |
तृचिनः
tṛcinaḥ |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Genitivo |
तृचिनः
tṛcinaḥ |
तृचिनोः
tṛcinoḥ |
तृचिनाम्
tṛcinām |
| Locativo |
तृचिनि
tṛcini |
तृचिनोः
tṛcinoḥ |
तृचिषु
tṛciṣu |