| Singular | Dual | Plural |
| Nominative |
तृणकुटी
tṛṇakuṭī
|
तृणकुट्यौ
tṛṇakuṭyau
|
तृणकुट्यः
tṛṇakuṭyaḥ
|
| Vocative |
तृणकुटि
tṛṇakuṭi
|
तृणकुट्यौ
tṛṇakuṭyau
|
तृणकुट्यः
tṛṇakuṭyaḥ
|
| Accusative |
तृणकुटीम्
tṛṇakuṭīm
|
तृणकुट्यौ
tṛṇakuṭyau
|
तृणकुटीः
tṛṇakuṭīḥ
|
| Instrumental |
तृणकुट्या
tṛṇakuṭyā
|
तृणकुटीभ्याम्
tṛṇakuṭībhyām
|
तृणकुटीभिः
tṛṇakuṭībhiḥ
|
| Dative |
तृणकुट्यै
tṛṇakuṭyai
|
तृणकुटीभ्याम्
tṛṇakuṭībhyām
|
तृणकुटीभ्यः
tṛṇakuṭībhyaḥ
|
| Ablative |
तृणकुट्याः
tṛṇakuṭyāḥ
|
तृणकुटीभ्याम्
tṛṇakuṭībhyām
|
तृणकुटीभ्यः
tṛṇakuṭībhyaḥ
|
| Genitive |
तृणकुट्याः
tṛṇakuṭyāḥ
|
तृणकुट्योः
tṛṇakuṭyoḥ
|
तृणकुटीनाम्
tṛṇakuṭīnām
|
| Locative |
तृणकुट्याम्
tṛṇakuṭyām
|
तृणकुट्योः
tṛṇakuṭyoḥ
|
तृणकुटीषु
tṛṇakuṭīṣu
|